The best Side of bhairav kavach

Wiki Article

पातु शाकिनिकापुत्रः सैन्यं मे कालभैरवः ।

ಶೃಂಗಿಮಕರವಜ್ರೇಷು ಜ್ವರಾದಿವ್ಯಾಧಿವಹ್ನಿಷು

 

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः

यस्मै कस्मै न दातव्यं कवचं सुरदुर्लभम्।

ಭೂರ್ಜೇ ರಂಭಾತ್ವಚೇ ವಾಪಿ ಲಿಖಿತ್ವಾ ವಿಧಿವತ್ ಪ್ರಭೋ

पिङ्गलाक्षो मञ्जुयुद्धे युद्धे check here नित्यं जयप्रदः ।

त्रिसन्ध्यं पठनाद् देवि भवेन्नित्यं महाकविः ॥ ३॥

अष्टक्षरो महा मन्त्रः सर्वाशापरिपूरकः ।

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः

೧೧



अनेन कवचेनैव रक्षां कृत्वा विचक्षणः।।

तस्य ध्यानम् त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः

Report this wiki page